Śrīkoṣa
Chapter 24

Verse 24.215

तद्दिनात्पूर्वदिवसे सायाह्ने त्वभिषेचयेत्।
वीरलक्ष्म्यादिबिम्बानि तार्क्ष्यसेनाधिपावपि।। 24.215 ।।