Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.217
Previous
Next
Original
।। इति श्रीश्रीप्रश्नसंहितायां प्रतिष्ठाकर्मणि त्रयोविंशोऽध्यायः ।।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः।
[ऋत्विग्भिर्यजमानेन विमानगुरुणा सह।। 24.217 ।।
Previous Verse
Next Verse