Śrīkoṣa
Chapter 24

Verse 24.220

मधुना च प्रतिद्रव्यमष्टाविंशतिसंख्यया।
मूलमन्त्रेण हुत्वाथ कुर्यात् पूर्णाहुतिं रमे।। 24.220 ।।