Śrīkoṣa
Chapter 24

Verse 24.222

फलमूलादिभिर्बिल्वपल्लवैः पूर्वसंख्यया।
संकर्षणाख्यमन्त्रेण हुत्वा पूर्णाहुतिं चरेत्।। 24.222 ।।