Śrīkoṣa
Chapter 24

Verse 24.225

धात्रीफलैर्बिल्पफलैराज्यान्नैः कदलीफलैः।
शर्कराभिः पद्मबीजैरनिरुद्धाख्यविद्यया।। 24.225 ।।