Śrīkoṣa
Chapter 24

Verse 24.226

याजकाः स्वस्वकुण्डे तु हुत्वा पूर्णाहुतिं चरेत्।
तिलानां संहतेर्होमो हरिणाननमुद्रया।। 24.226 ।।