Śrīkoṣa
Chapter 24

Verse 24.229

अग्राङ्गुलिस्तु शालीनां लाजानां हवनं तथा।
फलानां स्वप्रमाणं च पल्लवानां तथा भवेत्।। 24.229 ।।