Śrīkoṣa
Chapter 24

Verse 24.230

गुलं कर्कन्धुमात्रेण गुग्गुलुर्मुष्टिमात्रतः।
समित्प्रादेशमात्रेण न वक्राः सत्वचस्तथा।। 24.230 ।।