Śrīkoṣa
Chapter 24

Verse 24.231

अष्टाङ्गुलिप्रमाणैर्वा चतुरङ्गुलिभिस्तु वा।
दूर्वाकाण्डानि जुहुयात् तत्तत्काले तु देशिकः।। 24.231 ।।