Śrīkoṣa
Chapter 24

Verse 24.235

बालबिम्बस्थितमपि मध्यकुम्भे हरिं स्मरेत्।
चक्रब्जकर्णिकामध्ये वासुदेवे जगन्मये।। 24.235 ।।