Śrīkoṣa
Chapter 4

Verse 4.8

पुण्यक्षेत्रे पुरा कृत्वा त्वया सह समुध्यमे।
अर्चारूपं पाञ्चरात्रविधिना सर्वकामदम्।। 4.8 ।।