Śrīkoṣa
Chapter 24

Verse 24.241

आहूय पुण्यसलिलैः प्रेष्यानपि च शुद्धयेत्।
पक्षीन्द्रं तेषु संभाव्य तल्लग्ने समुपस्थिते।। 24.241 ।।