Śrīkoṣa
Chapter 24

Verse 24.246

शिरःसु परिचाराणां वैमानिकघटानपि।
पक्षीन्द्रास्ते वहेयुस्तु भद्रपीठगतं हरिम्।। 24.246 ।।