Śrīkoṣa
Chapter 24

Verse 24.248

बिम्बकुम्भधृतानां च गुरोश्चैव यद्तरम्।
तन्मध्येऽन्ये न गच्छेयुर्यदि गच्छेददीक्षितः।। 24.248 ।।