Śrīkoṣa
Chapter 4

Verse 4.10

पूजयेद्यदि मद्बिम्बं वेदवेदाङ्गपारगः।
गृहे वापि प्रतिष्ठाप्य नित्यं पूजयते यदि।। 4.10 ।।