Śrīkoṣa
Chapter 24

Verse 24.256

विमानमूलदेशे तु चिन्तयेद्योगपीठिकाम्।
महाकुम्भं स्तूपिकां च स्वात्मानं क्षौमवाससा।। 24.256 ।।