Śrīkoṣa
Chapter 24

Verse 24.260

महाकुम्भे स्थितं कूर्चमाश्वत्थं पल्लवं तथा।
वस्त्रं च तत्कुम्भगले बन्धयेदभिषेचयेत्।। 24.260 ।।