Śrīkoṣa
Chapter 24

Verse 24.261

नीराजयित्वा देवेभ्यो दिक्‌स्थितेभ्यो बलिं क्षिपेत्।
पललं रजनीचूर्णं लाजांश्च दधिसक्तवः।। 24.261 ।।