Śrīkoṣa
Chapter 24

Verse 24.262

बल्यन्नेन च संयोज्य गाथामेतामुदीरयन्।
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः।। 24.262 ।।