Śrīkoṣa
Chapter 24

Verse 24.263

यूयं प्रसन्ना मद्दत्तां गृह्णीत बलिमादरात्।
दक्षिणस्यां दिशि तथा वृक्षाग्रे पर्वते स्थिताः।। 24.263 ।।