Śrīkoṣa
Chapter 24

Verse 24.265

पूष्णाद्याः पार्षदा ये च गुह्णन्तु बलिमद्य मे।
चण्डाद्याः कुमुदाद्याश्च दिशि सोमस्य वै स्थिताः।। 24.265 ।।