Śrīkoṣa
Chapter 24

Verse 24.273

तिरस्करिण्या चाच्छाद्य बध्वा पद्मासनाह्वयम्।
मूलबिम्बादिपीठेषु योगपीठं प्रकल्प्य च।। 24.273 ।।