Śrīkoṣa
Chapter 4

Verse 4.12

श्रीः-
भगवन् केषु देशेषु केन द्रव्येण वा पुनः।
यजमानः कीदृशः स्यादाचार्यः कैर्गुणैर्युतः।। 4.12 ।।