Śrīkoṣa
Chapter 24

Verse 24.277

]
ततः कुम्भगतं देवं प्रार्थयेद्गाथयानया।
वासुदेव जगद्योने षाड्गुण्यपरिकर्मित।। 24.277 ।।