Śrīkoṣa
Chapter 24

Verse 24.283

ब्रह्मरन्ध्रपथा बिम्बे प्रविष्टं चिन्तयेत्ततः।
ब्रह्मरन्ध्रं च तारेण पिदध्यात् परमात्मनः।। 24.283 ।।