Śrīkoṣa
Chapter 24

Verse 24.284

आत्मनोऽभिमुखं कृत्वा पुण्डरीकाक्षविद्यया।
उत्थाय कमलानाथं चतुर्वारं प्रणम्य च।। 24.284 ।।