Śrīkoṣa
Chapter 24

Verse 24.286

सृष्टिन्यासो भवेत् सृष्टौ शयने चासने तथा।
स्थितिन्यासः स्थितौ कुर्याच्छयने भोगसंज्ञिके।। 24.286 ।।