Śrīkoṣa
Chapter 24

Verse 24.287

योगे च विश्वरूपे च सर्वत्रैवासनादिषु।
संहारे संहृतिन्यासो यानारूढे त्रयं भवेत्।। 24.287 ।।