Śrīkoṣa
Chapter 24

Verse 24.290

बिम्बेषु मन्त्रन्यसनमष्टार्णेन समाचरेत्।
स्वापार्चायां समावाह्य बालबिम्बस्थितं विभुम्।। 24.290 ।।