Śrīkoṣa
Chapter 4

Verse 4.14

श्रद्धावाननसूयुश्च दाता धान्यनैर्युतः।
मद्भक्तो देवपूजादौ प्रीतिमानपरैर्गुणैः।। 4.14 ।।