Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.297
Previous
Next
Original
बलिपीठे क्षिपेत्तोयमवशिष्टं गुरुः स्वयम्।
ब्रह्मणः सर्गविन्यासं संहारः पार्वतीपतेः।। 24.297 ।।
Previous Verse
Next Verse