Śrīkoṣa
Chapter 24

Verse 24.297

बलिपीठे क्षिपेत्तोयमवशिष्टं गुरुः स्वयम्।
ब्रह्मणः सर्गविन्यासं संहारः पार्वतीपतेः।। 24.297 ।।