Śrīkoṣa
Chapter 24

Verse 24.308

ग्रामस्य राज्ञो राष्ट्रस्य प्रजानां श्रीपते हरे।
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।। 24.308 ।।