Śrīkoṣa
Chapter 4

Verse 4.16

सर्वविद्यासु कुशलः शान्तो ब्राह्मणपुंगवः।
जितेन्द्रियो जितक्रोधः कर्मठस्तपसि स्थितः।। 4.16 ।।