Śrīkoṣa
Chapter 24

Verse 24.316

चण्डादीन् समुपक्रम्य महापीठान्तमब्जजे।
बलिं दद्याच्छ्रियो गेहे चण्ड्यादीनां यथाक्रमम्।। 24.316 ।।