Śrīkoṣa
Chapter 24

Verse 24.319

बलमन्त्रपवित्राश्च तेषामनुचराश्च ये।
प्रतिष्ठायां मया दत्तं सोदकं वैष्णवं बलिम्।। 24.319 ।।