Śrīkoṣa
Chapter 24

Verse 24.320

गृहीत्वा तृप्तिमासाद्य स्थानं रक्षत वै हरेः।
इत्युक्त्वा खे बलिं दद्याद्वाद्यघोषपुरःसरम्।। 24.320 ।।