Śrīkoṣa
Chapter 24

Verse 24.323

तृप्तिकामो हरेर्विप्रान् वैष्णवान् भोजयेत्ततः।
सायाह्नसमये प्राप्ते नित्यपूजां समाप्य च।। 24.323 ।।