Śrīkoṣa
Chapter 24

Verse 24.326

अर्घ्यादिभिः समभ्यर्च्य दृष्टिदोषस्य शान्तये।
घटदीपं प्रदर्श्याथ पृथुकादीन् निवेद्य च।। 24.326 ।।