Śrīkoṣa
Chapter 24

Verse 24.340

यजमानो भक्तिनम्रः तोयपूर्वं हरेः करे।
दक्षिणे नित्यपूजार्थं सस्यपूर्णां भुवं तथा।। 24.340 ।।