Śrīkoṣa
Chapter 24

Verse 24.341

आरामं स्वर्णभूषादि नवरत्नानि कम्बलम्।
आच्छादनानि दासीश्च दासान् वाद्यानि वाहनम्।। 24.341 ।।