Śrīkoṣa
Chapter 24

Verse 24.342

कटाहादीनि पात्राणि पूजोपकरणानि च।
दत्वा सहोदकं पश्चात् पुत्रदारसमन्वितम्।। 24.342 ।।