Śrīkoṣa
Chapter 24

Verse 24.348

सहस्रं धेनवो देया दक्षिणा गुरवे तदा।
तदर्धमृत्विजां दद्यात् साधकानां यथोचितम्।। 24.348 ।।