Śrīkoṣa
Chapter 24

Verse 24.355

त्र्यहं कवाटमाच्छाद्य द्वारि चक्रं विनिक्षिपेत्।
तत् त्र्यहं ब्रह्मरुद्रादि देवा देवर्षयस्तथा।। 24.355 ।।