Śrīkoṣa
Chapter 4

Verse 4.20

लक्षणज्ञो भवान् सौधं कर्तुमर्हति शिल्पिभिः।
इति संप्रार्थ्य विप्रेन्द्रं नालिकेरफलं ततः।। 4.20 ।।