Śrīkoṣa
Chapter 24

Verse 24.359

आविकं बहुमूल्यं च वस्त्राण्याभरणानि च।
गुरवे साधकेभ्यश्च ऋत्विग्भ्यश्च यथाक्रमम्।। 24.359 ।।