Śrīkoṣa
Chapter 24

Verse 24.369

समन्तात् परमाणूनां सर्वेषां यावती रमे।
संख्या संजायते तासु एकैकस्य वरानने।। 24.369 ।।