Śrīkoṣa
Chapter 24

Verse 24.370

प्रेरको यजमानश्च कोटिकोटिशतं समाः।
उषित्वा विष्णुलोके तु यात्यन्ते परमं पदम्।। 24.370 ।।