Śrīkoṣa
Chapter 25

Verse 25.6

जयां च विजयां चैव चतुर्थद्वारपार्श्वयोः।
विभीषिकां शांकरीं च पञ्चमावरणे ततः।। 25.6 ।।