Śrīkoṣa
Chapter 25

Verse 25.10

जयां च द्वारकुम्भेषु पताकास्वष्टसु क्रमात्।
धृतिं लज्जां च सावित्रीं मायां शुद्धिं च तुष्टिकाम्।। 25.10 ।।