Śrīkoṣa
Chapter 25

Verse 25.13

द्वारमध्ये ऋगादींश्च पूर्ववत् पूजयेद् गुरुः।
ततः पद्मादियोन्यन्तं कुण्डेषु चतसृषु क्रमात्।। 25.13 ।।